Chapter 10 : Vibhuti yoga, The Yoga of the Divine

śrībhagavānuvācha

bhūya ēva mahābāhō
śṛṇu mē paramaṃ vachaḥ
yattē'haṃ prīyamāṇāya
vakṣyāmi hitakāmyayā

na mē viduḥ suragaṇāḥ
prabhavaṃ na maharṣayaḥ
ahamādirhi dēvānāṃ
maharṣīṇāṃ cha sarvaśaḥ

yō māmajamanādiṃ cha
vētti lōkamahēśvaram
asammūḍhaḥ sa martyēṣu
sarvapāpaiḥ pramuchyatē

buddhirjñānamasammōhaḥ
kṣamā satyaṃ damaḥ śamaḥ
sukhaṃ duḥkhaṃ bhavō'bhāvō
bhayaṃ chābhayamēva cha

ahiṃsā samatā tuṣṭis
tapō dānaṃ yaśō'yaśaḥ
bhavanti bhāvā bhūtānāṃ
matta ēva pṛthagvidhāḥ

maharṣayaḥ sapta pūrvē
chatvārō manavastathā
madbhāvā mānasā jātā
yēṣāṃ lōka imāḥ prajāḥ

ētāṃ vibhūtiṃ yōgaṃ cha
mama yō vētti tattvataḥ
sō'vikampēna yōgēna
yujyatē nātra saṃśayaḥ

ahaṃ sarvasya prabhavō
mattaḥ sarvaṃ pravartatē
iti matvā bhajantē māṃ
budhā bhāvasamanvitāḥ

machchittā madgataprāṇā
bōdhayantaḥ parasparam
kathayantaścha māṃ nityaṃ
tuṣyanti cha ramanti cha

tēṣāṃ satatayuktānāṃ
bhajatāṃ prītipūrvakam
dadāmi buddhiyōgaṃ taṃ
yēna māmupayānti tē

tēṣāmēvānukampārtham
ahamajñānajaṃ tamaḥ
nāśayāmyātmabhāvasthō
jñānadīpēna bhāsvatā


arjuna uvācha

paraṃ brahma paraṃ dhāma
pavitraṃ paramaṃ bhavān
puruṣaṃ śāśvataṃ divyam
ādidēvamajaṃ vibhum

āhustvāmṛṣayaḥ sarvē
dēvarṣirnāradastathā
asitō dēvalō vyāsaḥ
svayaṃ chaiva bravīṣi mē

sarvamētadṛtaṃ manyē
yanmāṃ vadasi kēśava
na hi tē bhagavanvyaktiṃ
vidurdēvā na dānavāḥ

svayamēvātmanātmānaṃ
vēttha tvaṃ puruṣōttama
bhūtabhāvana bhūtēśa
dēvadēva jagatpatē

vaktumarhasyaśēṣēṇa
divyā hyātmavibhūtayaḥ
yābhirvibhūtibhirlōkān
imāṃstvaṃ vyāpya tiṣṭhasi

kathaṃ vidyāmahaṃ yōgiṃ
stvāṃ sadā parichintayan
kēṣu kēṣu cha bhāvēṣu
chintyō'si bhagavanmayā

vistarēṇātmanō yōgaṃ
vibhūtiṃ cha janārdana
bhūyaḥ kathaya tṛptirhi
śṛṇvatō nāsti mē'mṛtam


śrībhagavānuvācha

hanta tē kathayiṣyāmi
divyā hyātmavibhūtayaḥ
prādhānyataḥ kuruśrēṣṭha
nāstyantō vistarasya mē

ahamātmā guḍākēśa
sarvabhūtāśayasthitaḥ
ahamādiścha madhyaṃ cha
bhūtānāmanta ēva cha

ādityānāmahaṃ viṣṇur
jyōtiṣāṃ raviraṃśumān
marīchirmarutāmasmi
nakṣatrāṇāmahaṃ śaśī

vēdānāṃ sāmavēdō'smi
dēvānāmasmi vāsavaḥ
indriyāṇāṃ manaśchāsmi
bhūtānāmasmi chētanā

rudrāṇāṃ śaṅkaraśchāsmi
vittēśō yakṣarakṣasām
vasūnāṃ pāvakaśchāsmi
mēruḥ śikhariṇāmaham

purōdhasāṃ cha mukhyaṃ māṃ
viddhi pārtha bṛhaspatim
sēnānīnāmahaṃ skandaḥ
sarasāmasmi sāgaraḥ

maharṣīṇāṃ bhṛgurahaṃ
girāmasmyēkamakṣaram
yajñānāṃ japayajñō'smi
sthāvarāṇāṃ himālayaḥ

aśvatthaḥ sarvavṛkṣāṇāṃ
dēvarṣīṇāṃ cha nāradaḥ
gandharvāṇāṃ chitrarathaḥ
siddhānāṃ kapilō muniḥ

uchchaiḥśravasamaśvānāṃ
viddhi māmamṛtōdbhavam
airāvataṃ gajēndrāṇāṃ
narāṇāṃ cha narādhipam

āyudhānāmahaṃ vajraṃ
dhēnūnāmasmi kāmadhuk
prajanaśchāsmi kandarpaḥ
sarpāṇāmasmi vāsukiḥ

anantaśchāsmi nāgānāṃ
varuṇō yādasāmaham
pitṝṇāmaryamā chāsmi
yamaḥ saṃyamatāmaham

prahlādaśchāsmi daityānāṃ
kālaḥ kalayatāmaham
mṛgāṇāṃ cha mṛgēndrō'haṃ
vainatēyaścha pakṣiṇām

pavanaḥ pavatāmasmi
rāmaḥ śastrabhṛtāmaham
jhaṣāṇāṃ makaraśchāsmi
srōtasāmasmi jāhnavī

sargāṇāmādirantaścha
madhyaṃ chaivāhamarjuna
adhyātmavidyā vidyānāṃ
vādaḥ pravadatāmaham

akṣarāṇāmakārō'smi
dvandvaḥ sāmāsikasya cha
ahamēvākṣayaḥ kālō
dhātāhaṃ viśvatōmukhaḥ

mṛtyuḥ sarvaharaśchāham
udbhavaścha bhaviṣyatām
kīrtiḥ śrīrvākcha nārīṇāṃ
smṛtirmēdhā dhṛtiḥ kṣamā

bṛhatsāma tathā sāmnāṃ
gāyatrī chandasāmaham
māsānāṃ mārgaśīrṣō'ham
ṛtūnāṃ kusumākaraḥ

dyūtaṃ chalayatāmasmi
tējastējasvināmaham
jayō'smi vyavasāyō'smi
sattvaṃ sattvavatāmaham

vṛṣṇīnāṃ vāsudēvō'smi
pāṇḍavānāṃ dhanañjayaḥ
munīnāmapyahaṃ vyāsaḥ
kavīnāmuśanā kaviḥ

daṇḍō damayatāmasmi
nītirasmi jigīṣatām
maunaṃ chaivāsmi guhyānāṃ
jñānaṃ jñānavatāmaham

yachchāpi sarvabhūtānāṃ
bījaṃ tadahamarjuna
na tadasti vinā yat-
syānmayā bhūtaṃ charācharam

nāntō'sti mama divyānāṃ
vibhūtīnāṃ parantapa
ēṣa tūddēśataḥ prōktō
vibhūtērvistarō mayā

yadyadvibhūtimatsattvaṃ
śrīmadūrjitamēva vā
tattadēvāvagachcha tvaṃ
mama tējōṃ'śasambhavam

athavā bahunaitēna
kiṃ jñātēna tavārjuna
viṣṭabhyāhamidaṃ kṛtsnam
ēkāṃśēna sthitō jagat

Om Tat Sat

No comments:

Post a Comment